Tuesday 15 May 2018

लृट् लकारः


[चल् धातुः] लृट् लकारः

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
चलिष्यति
चलिष्यतः
चलिष्यन्ति
मध्यमपुरुषः
चलिष्यसि
चलिष्यथः
चलिष्यथ
उत्तमपुरुषः
चलिष्यामि
चलिष्यावः
चलिष्यामः









[हस् धातुः] लृट् लकारः

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
हसिष्यति
हसिष्यतः
हसिष्यन्ति
मध्यमपुरुषः
हसिष्यसि
हसिष्यथः
हसिष्यथ
उत्तमपुरुषः
हसिष्यामि
हसिष्यावः
हसिष्यामः




[धाव् धातुः] लृट् लकारः

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
धाविष्यति
धाविष्यतः
धाविष्यन्ति
मध्यमपुरुषः
धाविष्यसि
धाविष्यथः
धाविष्यथ
उत्तमपुरुषः
धाविष्यामि
धाविष्यावः
धाविष्यामः
पठ् [ लृट् ]

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
पठिष्यति
पठिष्यतः
पठिष्यन्ति
मध्यमपुरुषः
पठिष्यसि
पठिष्यथः
पठिष्यथ
उत्तमपुरुषः
पठिष्यामि
पठिष्यावः
पठिष्यामः



No comments:

Post a Comment